150+ new essays in our Android app.

विष्णुः ( Sanskrit Essay on Vishnu)

विष्णुः सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः।

Our app has full page Vishnu essay.
Download app here.
Navigate to Home>God >Vishnu  in our apps

शिवः ( Sanskrit essay on Shankar Mahadev)

शिवः सनातनधर्मस्य प्रमुखः देवः अस्ति। सः एव विश्वनाशकोऽस्ति। तस्य सती, पार्वती द्वे भार्ये। सः भस्मेन अवलिप्तः।

Our app has full page Shankar essay.
Download app here.
Navigate to Home>God >Shankar  in our apps

रामः ( Sanskrit essay on Ram)

श्रीरामचन्द्रः भगवतः नारायणस्य दशसु अवतारेषु सप्तमः । सूर्यवंशसमुत्पन्नोऽयं दशरथस्य पुत्रः । भगवान् नारायणः त्रेतायुगे श्रीरामचन्द्ररूपेण अवतारं गृहीतवान् ।


Our app has full page Ram essay.
Download app here.
Navigate to Home>God >Ram  in our apps

पार्वती ( Sanskrit Essay on Parvati)

लयकर्तुः परमशिवस्य शक्तिरूपा पार्वती । सैव तस्य पत्नी च । विघ्नेश्वरस्य गणपतेः, स्कन्दस्य च माता सा । तस्याः नामानि रूपाणि च अनेकानि ।


Our app has full page Parvati essay.
Download app here.
Navigate to Home>God > Parvati in our apps

लक्ष्मीः ( Sanskrit essay on Laxmi)

देवी लक्ष्मीः - सम्पदधिदेवता लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम् भवति । उचितमेव यत् ऐश्वर्यदेवता लक्ष्मीः एव अस्य पत्नी अस्तीति।

Our app has full page Laxmi essay.
Download app here.
Navigate to Home>God >Laxmi  in our apps

काली ( Sanskrit essay on Kali)

अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः ।


Our app has full page Kali essay.
Download app here.
Navigate to Home>God >Kali in our apps

इन्द्रः ( Sanskrit essay on Indra )

इन्द्रः भारतियसनातनविश्वासानुगुणं देवतानाम् अधिपतिः अस्ति। शक्रः इति इन्द्रस्य नामान्तरमपि वर्तते। सः युद्धस्य वर्षायाः च अधिदेवता अस्ति ।

Our app has full page Indra essay.
Download app here.
Navigate to Home>God > Indra in our apps

हनुमान् ( Sanskrit Essay on Hanuman)

हनूमान् श्रीरामदासत्वेन ख्यातः कपिवीरः सन् रामायणे अतीव प्रधानं पात्रं भजते । अस्य माता अञ्जनादेवी । पिता केसरिः ।

Our app has full page Hanuman essay.
Download app here.
Navigate to Home>God > Hanuman in our apps

ब्रह्मा (Sanskrit Essay on Brahma )

ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः।वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते।

Our app has full page Brahma essay.
Download app here.
Navigate to Home>God >Brahma in our apps

वार्त्तापत्रम् ( Sanskrit Essay on Newspaper )

वार्त्तापत्रम् अर्वाचीनकाले मानवस्य जीवनमस्ति । वार्त्तापत्रम् अस्माकं ज्ञानस्य गंङगा इव।यथा प्रभाते करदर्शनम् आवश्यकं सञ्जताम्।

Our app has full page Newspaper essay.
Download app here.
Navigate to Home> General  > Newspaper in our apps

हिन्दीभाषा ( Sanskrit Essay on Hindi Language)

हिन्दीभाषा सांविधानिकरूपेण भारतस्य प्रथमा राजभाषा विद्यते । भारते अत्यधिकैः जनैः भाष्यमाणा अवगम्यमाना च भाषा विद्यते ।

Our app has full page Hindi essay.
Download app here.
Navigate to Home> General  > Hindi  in our apps

क्रिकेट् ( Sanskrit Essay on Cricket)

इंग्लेण्डस्थे एडवर्ड प्रथमस्यैकस्मात् संग्रहात् प्राप्ताया दैनन्दिन्या इदम् अवगम्यते यत् क्रिकेटस्य सर्वतः प्रथमं क्रीडनं केण्टस्थिते निवेण्डने त्रयोदश्यां शत्यां समपद्यत इति ।

Our app has full page Cricket essay.
Download app here.
Navigate to Home> General  > Cricket in our apps

विजयादशमी (Sanskrit Essay on Vijayadashmi)

भारतदेशे नेपालदेशे च शरदे नवरात्रे देव्याः पूजनं लोके प्रचलितमस्ति । केचन देवीं स्वगृहे एव पूजयन्ति ।

Our app has full page Vijayadashmi essay.
Download app here.
Navigate to Home> Festival > Vijayadashmi in our apps

मकरसङ्क्रमणम् (Sanskrit essay on Makarsankratri )

मकरसङ्क्रमणं भारतीयानां प्रमुखपर्वसु अन्यतमम् । अस्मात् दिनात् परमपवित्रस्य उत्तरायणकालस्य आरम्भः ।

Our app has full page Makarsankratri essay.
Download app here.
Navigate to Home> Festival > Makarsankratri in our apps

महाशिवरात्रिः ( Sanskrit Essay on Mahashivratri )

माघमास्स्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिपर्व । प्रयागपुष्करः यथा तीर्थराज: इति उच्यते तथैव महाशिवरात्रि: व्रतराज: इति उच्यते ।

Our app has full page Mahashivratri essay.
Download app here.
Navigate to Home> Festival > Mahashivratri in our app

कृष्णजन्माष्टमी ( Sanskrit Essay on Krushnajanamashtami)

श्रीकृष्णजन्माष्टमी इति कृष्णस्य जन्मोत्सवः आचर्यते ।  सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी ।

Our app has full page Krushnajanamashtami  essay.
Download app here.
Navigate to Home> Festival > Krushnajanamashtami in our apps

दुर्गापूजा ( Sanskrit Essay on Durgapuja)

पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः ।


Our app has full page Durgapuja essay.
Download app here.
Navigate to Home> Festival > Durgapuja in our apps

क्रिस्मस् ( Sanskrit Essay on Christmas )

क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम् ।

Our app has full page Christmas essay.
Download app here.
Navigate to Home> Festival > Christmas in our apps

वेदव्यासः ( Sanskrit Essay on Vedvyas)

वेदव्यासः हिन्दुपरम्परायां कश्चन प्रमुखः । महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम ।

Our app has full page Vedvyas essay.
Download app here.
Navigate to Home> Ancient > Vedvyas in our apps

वेदान्तः ( Sanskrit Essay on Vedant)

वेदान्तदर्शनम् अथवा उत्तरमीमांसा मुख्यतः उपनिषदां तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति ।

Our app has full page Vedant essay.
Download app here.
Navigate to Home> Ancient > Vedant in our apps

ऋग्वेदः ( Sanskrit Essay on Rigveda)

ऋच्यते स्तूयते यया सा ऋक् । तादृशीनामृचां समूह एव ऋग्वेदः । यत्रार्थवशेन पादव्यवस्था सा ऋगिति मीमांसकाः । स ऋग्वेदः सूक्तमण्डलभेदेन द्विधा विभक्तः ।

Our app has full page Rigveda essay.
Download app here.
Navigate to Home> Ancient > Rigveda in our apps

पतञ्जलिः ( Sanskrit Essay on Patanjali)

भगवान् पतञ्जलिःयोगसूत्रस्य रचनाकारः । माहेश्वरसम्प्रदायान्तर्गतं पाणिनीयं नव्यव्याकरणंत्रिमुनि-व्याकरणम् इत्युच्यते ।

Our app has full page Patanjali essay.
Download app here.
Navigate to Home> Ancient > Patanjali in our apps

सिन्धुसंस्कृतिः (Sanskrit Essay on Indus Valley Civilisation )

सिन्धुखातसंस्कृतिः एका कांस्यकालसंस्कृतिः आसीत्। एषा संस्कृतिः १९२० तमे वर्षे पुरातत्वज्ञैः आविष्कृता । सा सिन्धु-सरस्वत्योः नदीतीरे अवर्धत।

Our app has full page essay on Indus Civilisation
Download app here.
Navigate to Home> Ancient > Civilisation in our apps

बाणभट्टः ( Sanskrit Essay on Banabhatta)

महाकविः बाणभट्टः गद्यकाव्यजगतः चक्रवर्ती । पद्यं वद्यं गद्यं हृद्यम् इति उक्तिः बाणस्य गद्यप्रबन्धारचनादनन्तरमेव लोकोक्तितामशिश्रियत् इति भाति ।

Our app has full page Banabhatta essay.
Download app here.
Navigate to Home> Ancient  > Banabhatta in our app

Ayurveda ( Sanskrit Essay on Ayurveda )

आयुर्वेदस्य इतिहासः वैदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः।

Our app has full page Ayurveda essay.
Download app here.
Navigate to Home> Ancient > Ayurveda in our app

ज्योतिषशास्त्रम् (Sanskrit Essay on Astrology)

ज्योतींषि ग्रहनक्षत्राणि अधिकृत्य प्रवर्तितं यच्छास्त्रं तन्नाम ज्योतिषमिति कथ्यते। इदं तु प्रत्यक्षं शास्त्रम् अस्ति। यतोहि अन्येषु शास्त्रेषु यथा विवादा: सन्ति तथा अत्र न सन्ति। सूर्यचन्द्रबुधशुक्रादिग्रहाणां गतिस्थित्यादीनां वर्णनम् अत्र भवति। एतेषां ग्रहाणां प्रत्यक्षदर्शनम् अस्माभि: क्रियते अत: शास्त्रमिदं प्रत्यक्षम् अस्ति इति सिध्यति। एतदतिरिक्ता अपि – लघुपाराशरी, बृहत्पाराशरी, जैमिनिसूत्रम्, भृगुसंहिता, मीनराजजातकप्रभृतय आर्षग्रन्थाः, लघुजातकम्, बृहज्जातकम्, सारावलिः, जातकाभरणम् जातकपध्दतिः , जातकसारः, जातकालङ्कारः, पदमजातकम्, होरारत्नम्, होराकौस्तुभम् इत्यादयः पुरुषप्रणीतग्रन्थाश्च शास्त्रमिदं समृध्दं कुर्वन्ति । केरलमतप्रतिपादका ग्रन्थाः, प्रश्नग्रन्थान्तराणि, रमलग्रन्थाः ताजिकग्रन्थाश्च अस्य शास्त्रस्य पोषका एव ।
असंख्याः ग्रहाः सन्ति, अन्यसौरमण्डलानि अपि भवितुम् अर्हन्ति इत्यादयः विचाराः भारतीये ज्योतिश्शास्त्रे रुढमूलाः सन्ति । ग्रहाणां स्थितिः, परस्पराकर्षणं, ग्रहणस्वरूपम् इत्यादयः अत्र विस्तरेण उक्ताः । कुजग्रहस्यस्वरूपं "चपलः सरक्तगौरः मज्जासारश्च माहेयः" इत्येवम् उक्तवान् अस्ति आचार्यः वराहमिहिरः । आधुनिकशास्त्रकाराः वदन्ति - "कुजस्य उपरि उग्रतुषारावरणम् अस्ति इत्यतः रक्तवर्णयुक्तधवलवर्णः तत्र दृश्यते" इति कुजः (भूमिपुत्रः) इति शब्दः एव तदग्रहे जीवसम्भाव्यतां प्रकाशयति । आधुनिकाः अपि एतत् एव वदन्ति खलु ? "सूर्यादीनां सञ्चातः भ्रममूलः", "ग्रहाणां स्वप्रकाशता नास्ति" इत्यादयः बहवः वैज्ञानिकाः अंशाः आर्यभटेन प्रतिपादिताः ।

भारतीयसंस्कृतिः (Sanskrit Essay on Indian Culture)

पुरातनः इतिहासः, अनन्या भौगोलिकरचना, वैविध्यमयाः जनसमूहाः, धर्माः, विभिन्नाः सम्प्रदायाः, अनेके उत्सवाः, नैकानि आचरणानि, प्राचीनपरम्परा, परितः विद्यमानानां देशानां प्रभावः – एवं विभिन्नाः विषयाः भारतीयसंस्कृतिम् अरचयन् । सिन्धुखाततः आरब्धा भारतीया संस्कृतिः वेदकाले महता प्रमाणेन विकसिता अभवत् ।

Our app has full page India's culture essay.
Download app here.

Navigate to Home> General > Culture of India  in our apps

वैशाखी पर्व (Sanskrit Essay on Vaisakhi)


वैशाखी पर्व भारतस्य महापर्वसु अन्यतमम् अस्ति । अप्रैल-मासस्य त्रयोदशे (१३) चतुर्दशे (१४) वा दिनाङ्के इदं पर्व उत्तरभारतस्य राज्येषु, तत्रापि मुख्यत्वेन पञ्जाबराज्ये आचर्यते ।वैशाखी पर्वणः अपरं नाम कृषिपर्व इति ।

Our app has full page Vaisakhi essay.
Download app here.
Navigate to Home> Festivals > Vaisakhi in our app

वेदः (Sanskrit Essay on Vedas)

चत्वारः वेदाः भवन्ति । ऋग्वेदःयजुर्वेदःसामवेदःअथर्ववेदश्चेति  एकैकस्यापि संहिताब्राह्मणम्आरण्यकम्उपनिषत् इत्येवं विभागाः सन्ति । वेदाः उत्कृष्टाः साहित्यकृतयः भवन्ति । 

Our app has full page Ved essay.
Download app here.
Navigate to Home> Ancient  > Ved in our app

महाराणा प्रताप ( Sanskrit Essay on Maharana Pratap )

'मेवाड' इति स्थानं राजस्थाने अत्यन्तं प्रसिद्धमासीत् । तत् स्थानं तत्र उत्पन्नानां शूरराजानां शौर्येण आत्माहुत्या च महतीं प्रसिद्धिम् आप । 

Our app has full page Maharana Pratap essay.
Download app here.

Navigate to Home> People > Maharana Pratap in our app

Unable to find desired essay ? Get it in our Android app.
Download here