150+ new essays in our Android app.

जयपुरम् ( Sanskrit Essay on Jaipur )


जयपुरं भारतस्‍य राजस्थान प्रान्‍तस्‍य राजधानी अस्‍ति । गुलाबीनगरनाम्ना प्रसिद्धम् अपि । ऐतिहासिकम् आमेरनगरम् अस्य समीपे अस्ति । इदं विश्वस्य सुन्दरतमनगरेषु अन्यतमम् । जयपुरं भारतवर्षस्य एकं सुनियोजितं नगरम् अस्ति । महाराज: जयसिंह: एतत् नगरं १९७२ संस्थापितवान् ।
जंतर-मंतर, नाहरगढ़, जयगढ़, जलमहल, मोतीडूंगरी, अल्बर्ट हॉल, गोविन्ददेवजी मंदिर, सिटी पैलेस इत्यादीनि प्रमुखानि दर्शनयोग्यानि स्थलानि सन्ति। प्रतिवर्षं लक्षाधिकजनाः अस्य नगरस्य दर्शनाय आगच्छन्ति। जयपुरस्य आभूषणानि, वान-व्यापार, ब्लुपाटरी इत्यादीनि प्रसिद्धअनि सन्ति।

पर्यावरणम् ( Sanskrit Essay on Environment )

अस्मान् परितः यानि पञ्चमहाभूतानि सन्ति तेषां समवायः एव परिसरः अथवा पर्यावरणम् इति पदेन व्यवह्रीयते । अधुना पर्यावरणस्य समस्या न केवलं भारतस्य अपितु समस्तविश्वस्य समस्या वर्तते।

Our app has full page Environment essay.
Download app here.
Navigate to Home> General> Environment in our app

माता ( Sanskrit Essay on Mother )


यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां माता इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता |

Our app has full page Mother essay.
Navigate to Home> General > Mother in our app

कालिदासः ( Sanskrit Essay on Kalidas )

साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः ।

Our Android app has full page Kalidas essay.
Navigate to Home> Ancient > Kalidas in our app

सरस्वती ( Sanskrit Essay on Sarswati )

           ऋग्वेदे उल्लिखिता काचित् नदी एषा । सरः(जलम्) अस्त्यस्याः इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या वाक् उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव ।]

Our app has full page Saraswati essay.
Download app here.

Navigate to Home> God > Saraswati in our app

पक्षिणः ( Sanskrit Essay on Birds )

             पक्षः अस्य अस्ति इति पक्षी। साधारणतया खगार्थे रूढः अयम् शब्द:अस्थिमत्सु पक्षिणां काचित् श्रेणि: वर्तते। ते उष्णरक्तजीविन: सन्ति। ते अण्डजाः।

Our app has full page Birds essay.
Download app here.

Navigate to Home>Nature>Birds  in our apps

ऋग्वेदः ( Sanskrit Essay on Rig Veda )


ऋग्वेदः सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
Our app has full page Rigveda essay.
Navigate to Home> Ancient > Rigveda in our app 

Unable to find desired essay ? Get it in our Android app.
Download here