150+ new essays in our Android app.

संस्कृतवाङ्मयम् ( Sanskrit Essay on Sanskrit Literature )

संस्कृते किं वा अस्ति ? इति बहवः संस्कृतविद्यार्थिनः पृच्छन्ति । यद्यपि एषः प्रश्नः अज्ञानमूलः, तथापि एतस्य उत्तरं वक्तुम् अशक्नुवन् संस्कृतच्छात्रः नतमस्तकः सन् तिष्ठति ।

Our app has full page Sanskrit Literature essay.
Navigate to Home> Ancient > Sanskrit Literature in our app

भारतस्य राष्ट्रध्वजः ( Sanskrit Essay on India Flag )

भारतस्य राष्ट्रध्वजः त्रिरङ्गः इति प्रसिद्धः । त्रिभिः केसर-श्वेत-हरितरङ्गैः अलङ्कृतः, मध्ये नीलरङ्गेण अशोकचक्रेणसुशोभितः राष्ट्रध्वजः भारतगणराज्यस्य प्रतिनिधित्वं करोति । 

Our app has full page Indian Flag essay.
Navigate to Home> General > Indian Flag in our app

विद्या ( Sanskrit Essay on knowledge "Vidya" )

भारतीयसङ्कल्पानुसारं विद्याविनयसम्पत्तिः विनयाधानम् इत्यादिप्रयोगः एव साधु । प्रामाणिकग्रन्थेषु विद्याभ्यासः इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति ।

Our app has full page Knowledge essay.
Download app here.

Navigate to Home> General > Knowledge in our app

मदर् तेरेसा ( Essay on Mother Teresa )

मदर् तेरेसा सुप्रसिद्धा समाजसेविका । रोमन् क्याथोलिक् सम्प्रदायस्य सन्यासिनी आसीत् । अस्याः पूर्वनाम "आग्नेसे गोन्क्से बोजक्सियु" । 

Our app has full page Mother Teresa essay.
Download app here.
Navigate to Home> People > Mother Teresa in our app

गौः ( Sanskrit essay on cow )

भारतीयानां श्रद्धाबिन्दुषु गौ: एकं महत्त्वपूर्णं स्थानम् अलङ्करोति । भारतीया: गा: मातृत्वेन पश्यन्ति, पालयन्ति च । न केवलं दुग्धदातृत्वेन गवां मातृत्वम् ।

Our app has full page Cow essay.
Download app here.

Navigate to Home>Nature>Cow  in our apps

शुकः ( Sanskrit Essay on Parrot )

कश्चन पक्षी अस्ति । सामान्यतः उष्णवलयेषु उपलभ्यते । शुकः सिट्टसिफोर्म्स् वर्गे अन्तर्भूतः एकः पक्षी | शुकेषु सामान्यतया ३५० विधाः जातयः सन्ति ।

Our app has full page Parrot essay.
Download app here.

Navigate to Home> Nature > Parrot in our app.

नदी ( Sanskrit essay on River )

नदी इति नैसर्गिको जलमार्गः भवति, प्रायेणैतत् जलं मृदुजलं भवति। जलमेतत् महासागरं प्रति, कासारं प्रति, समुद्रं प्रति अथवा अन्यां काञ्चित् नदीं प्रति प्रवहद्भवति। 

Our app has full page River essay.
Download app here.
Navigate to Home> Nature > River in our app

गणेशचतुर्थी ( Sanskrit Essay on Ganesh Chaturthi )

प्रायः समग्रे भारतदेशे आचर्यमाणं पर्व अस्ति गणेशचतुर्थी । कुत्रचित् गौरीपर्वणः आचरणं न भवति चेदपि गणेशचतुर्थीं तु आचरन्ति एव । अयं गणेशः गौरीपुत्रः इत्येव प्रसिद्धः ।

Our app has full page Ganesh Chaturthi essay.
Download app here.
Navigate to Home> Festivals > Ganesh Chaturthi in our app

गजः ( Sanskrit Essay on Elephant )

मृगजातौ गजः बृहदाकारः बलशाली च महान् जन्तुः । अस्य नेत्रे विना सर्वाणि अङ्गानि अतीव स्थूलानि । अस्य पादाः स्तम्भाः इव अतीव स्थूलाः ।

Our app has full page Elephant essay.
Download app here.

Navigate to Home> Nature > Elephant in our app

सूर्यः ( Sanskrit essay on Sun )

सूर्यः किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिष्शास्त्रदृष्ट्या अयं कश्चन ग्रहः इति निर्दिश्यते । खगोलपदार्थेषु सूर्यः अत्यन्तं प्रमुखः अस्ति ।

Our app has full page Sun essay.
Navigate to Home> Nature > Sun in our app


Unable to find desired essay ? Get it in our Android app.
Download here